Monday 4 May 2020

Srimad BhagavadGita Chapter - 10

Previous Chapter                                                                                                                                                                                                          Next Chapter               
अथ दशमो[1]ऽध्यायः
विभूतियोगः
Chapter 10
Vibhūtiyogaḥ -Topic of glories (of the Lord)

श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०.१॥
śrībhagavānuvāca
bhūya eva mahābāho! śṛṇu me paramaṃ vacaḥ |
yat-te’[2]haṃ prīyamāṇāya vakṣyāmi hitakāmyayā
||10.1||

mahābāho! bhūyaḥ eva me paramaṃ[3] vacaḥ śṛṇu, yat ahaṃ te prīyamāṇāya [4] hitakāmyayā vakṣyāmi |

Śrī Bhagavān said:
O, Mighty-armed (mahābāho!)! Indeed (eva) for your benefit (hita-kāmyayā), listen (śṛṇu) again (bhūyaḥ) to my (me) words (vacaḥ) revealing the limitless (paramam), which (yat) I (aham) will tell (vakṣyāmi) you (te), who is pleased (by My words) (prīyamāṇāya). ||10.1||

न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥१०.२॥
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
aham-ādir-hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ
||10.2||

me prabhavaṃ  na suragaṇāḥ, na maharṣayaḥ viduḥ | hi ahaṃ sarvaśaḥ devānāṃ maharṣīṇāṃ ca ādiḥ |

Neither (na) the host of gods (suragaṇāḥ), nor the sages (maharṣayaḥ), know (viduḥ) My (me) origin (prabhavam). Because, (hi) I (aham) am the cause (ādiḥ) of all (sarvaśaḥ) the gods (devānām) and (ca) the sages (maharṣīṇām). ||10.2||

 यो मामजमनादिं च वेत्ति लोकमहेश्वरम्‌
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०.३॥
yo[5] mām-ajam-anādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate
||10.3||

yaḥ mām ajam[6], anādiṃ[7] [8], ca loka-maheśvaraṃ[9] vetti, saḥ martyeṣu asaṃmūḍhaḥ, saḥ[10] sarvapāpaiḥ pra-mucyate |

The one (yaḥ) who knows (vetti) Me (mām) as unborn (ajam), beginningless  (anādim), and (ca) limitless Lord of the world (loka-maheśvaram), he (saḥ) is no longer deluded (a-saṃmūḍhaḥ) among the mortals (martyeṣu), he (saḥ) is released (pra-mucyate) from all pāpas (sarva-pāpaiḥ). ||10.3||

(4 and 5 together since the single verb is bhavanti)
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०.४॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥१०.५॥
buddhir-jñānam-asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo'[11]bhāvo[12] bhayaṃ cābhayam-eva ca
||10.4||

ahiṃsā samatā tuṣṭis-tapo[13] dānaṃ yaśo'[14]yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ
||10.5||

buddhiḥ jñānam asaṃmohaḥ[15] kṣamā[16] satyaṃ[17] damaḥ śamaḥ sukhaṃ duḥkhaṃ, bhavaḥ abhāvaḥ ca, bhayam abhayam eva ca.....
.....ahiṃsā samatā tuṣṭiḥ tapaḥ dānaṃ yaśaḥ ayaśaḥ (evam) bhūtānāṃ pṛthag-vidhāḥ bhāvāḥ mattaḥ eva bhavanti |

Understanding (buddhiḥ), knowledge (jñānam), non-delusion (asaṃmohaḥ), accommodation (kṣamā), truthfulness (satyam), restraint in behaviour (damaḥ), calmness (śamaḥ), pleasure (sukham), pain (duḥkham), birth/creation (bhavaḥ), death/destruction (abhāvaḥ), fear (bhayam) and (ca) fearlessness (abhayam), and further (eva ca)….. ||10.4||

..…non-hurting (ahiṃsā), equanimity/sameness (samatā), contentment (tuṣṭiḥ), religious/spiritual austerities (tapa), charity (dānam), fame (yaśaḥ), ill-fame (ayaśaḥ) - these different (pṛthak) kinds of (vidhāḥ) dispositions (and things) (bhāvāḥ) of living beings (bhūtānām) - arise (bhavanti) from Me (mattaḥ) alone (eva).[18] ||10.5||

Origin of the Saptarṣi and the Sanat Kumāras from His mind
 (as in the Bhāgavatam)
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥१०.६॥
maharṣayaḥ sapta pūrve catvāro[19] manavas-tathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ
||10.6||

sapta maharṣayaḥ[20] pūrve, tathā catvāraḥ[21] mad-bhāvāḥ manavaḥ[22] mānasāḥ jātāḥ[23], yeṣāṃ loke imāḥ prajāḥ |

The seven (sapta) ṛṣis (maharṣayaḥ) of the yore (pūrve) as well as the four (catvāraḥ) manus (manavaḥ) who have their minds resolved in Me (madbhāvāḥ), are born (jātāḥ) of My mind (mānasāḥ), and of whom (yeṣāṃ) are all these (imāḥ) living beings (prajāḥ) in the world (loke). ||10.6||

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥१०.७॥
etāṃ vibhūtiṃ yogaṃ ca mama yo[24] vetti tattvataḥ |
so'[25]vikampena yogena yujyate nātra saṃśayaḥ
||10.7||

yaḥ mama etāṃ vibhūtiṃ yogaṃ[26] ca tattvataḥ[27] vetti, saḥ[28] avikampena yogena[29] yujyate | atra na saṃśayaḥ |

The one (yaḥ), who knows (vetti) in reality (tattvataḥ) this (etām) glory (vibhūtim) of Mine (mama), and (ca) My connection/power (yogam) with that, he (saḥ) is endowed/established (yujyate) with unshaken (avikampena) vision (yogena). There (atra) is no (na) doubt (saṃśayaḥ) about this (atra). ||10.7||

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥१०.८॥
ahaṃ sarvasya prabhavo[30] mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ
||10.8||

ahaṃ sarvasya prabhavaḥ, mattaḥ[31] sarvaṃ pra-vartate iti matvā[32] bhāva-samanvitāḥ budhāḥ[33] māṃ bhajante |

I (aham) am the creator/origin (prabhavaḥ) of everything (sarvasya), and because of me (mattaḥ), everything (sarvam) is sustained (pra-vartate). Knowing (matvā) (me) thus (iti), the wise (budhāḥ) gain/worship (bhajante) Me (mām) endowed with this vision (bhāva-samanvitāḥ). ||10.8||

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्‌
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०.९॥
maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaś[34]ca māṃ nityaṃ tuṣyanti ca ramanti ca
||10.9||

maccittāḥ madgata-prāṇāḥ parasparaṃ[35] māṃ bodhayantaḥ ca kathayantaḥ ca, nityaṃ[36] tuṣyanti, ramanti ca[37]|

Those whose minds are in Me (mac-cittāḥ), whose living is resolves in Me (madgata-prāṇāḥ), and (ca) teaching (bodhayantaḥ) one another (parasparam) and (ca) always (nityam) talking (kathayantaḥ) about Me (mām), they are ever (nityam) satisfied (tuṣyanti), and (ca) revel (ramanti). ||10.9||

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्‌
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०.१०॥
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena mām upayānti te
||10.10||

teṣāṃ satata-yuktānāṃ[38] [39] prīti-pūrvakaṃ bhajatāṃ  taṃ buddhi-yogaṃ[40] dadāmi, yena te mām upayānti |

For them (teṣām), who are always committed/connected (satata-yuktānām) to Me, seeking (bhajatām) Me with love (prīti-pūrvakam), I give (dadāmi) that (tam) vision (buddhi-yogam), whereby (yena) they (te) reach (upayānti) Me (mām). ||10.10||

तेषामेवानुकम्पार्थमहमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०.११॥
teṣām evānukampārtham aham ajñānajaṃ tamaḥ |
nāśayāmyātmabhāvastho[41] jñānadīpena bhāsvatā
||10.11||

teṣām eva anukampārtham[42] ātma-bhāvasthaḥ aham[43] ajñānajaṃ tamaḥ[44] bhāsvatā jñānadīpena[45] nāśayāmi |

For them (teṣām) alone (eva), out of compassion (anukampārtham), I (aham), abiding in their thoughts/mind (ātma-bhāvasthaḥ), destroy (nāśayāmi) the delusion (tamaḥ) born of ignorance (ajñānajam) by the shining (bhāsvatā) lamp of knowledge (jñāna-dīpena). ||10.11||

(Arjuna's stuti to Bhagavān
12 and 13 to be read together since āhuḥ in 13th is the verb.)
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान्‌
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्‌ ॥१०.१२॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०.१३॥
arjuna uvāca
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān! |
puruṣaṃ śāśvataṃ divyam-ādidevam-ajaṃ vibhum ||
10.12||

āhustvām-ṛṣayaḥ sarve devarṣir-nāradas-tathā |
asito[46] devalo[47] vyāsaḥ svayaṃ caiva bravīṣi me
||10.13||

bhavān! paraṃ[48] brahma, paraṃ dhāma,[49] paramaṃ pavitram | sarve ṛṣayaḥ[50] tathā devarṣiḥ nāradaḥ, asitaḥ devalaḥ[51] vyāsaḥ ca tvāṃ śāśvataṃ[52] divyaṃ puruṣam ādidevam[53] ajaṃ vibhum[54] [55]āhuḥ | svayam eva me bravīṣi |

Arjuna said:
You (bhavān!)! are the limitless (param) Brahman (brahma), the ultimate abode (paraṃ dhāma), the most (paramam) purifying (pavitram). All (sarve) the sages (ṛṣayaḥ), including (tathā) Nārada (nāradaḥ), the sage among gods (devarṣiḥ), Asita (asitaḥ), Devala (devalaḥ), and Vyāsa (vyāsaḥ) present (āhuḥ) you (tvām) as the eternal (śāśvatam) self-effulgent (divyam) Being (puruṣaṃ), the cause of all the gods (ādi-devam), unborn (ajam), and all-pervading (vibhum). Besides (ca), you yourself (svayam) tell (bravīṣi) me (me) so (eva). ||10.12-13||

सर्वमेतदृतं मन्ये यन्मां वदसि केशव
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः॥१०.१४॥
sarvam-etad[56]-ṛtaṃ manye yan[57]-māṃ vadasi keśava! |
na hi te bhagavan! vyaktiṃ vidurdevā na dānavāḥ
||10.14||

keśava! yat māṃ vadasi, etat sarvam ṛtaṃ manye | bhagavan[58]! hi te vyaktiṃ[59] na dānavāḥ viduḥ na devāḥ |

All (sarvam) this (etat), which (yat) you have told (vadasi) me (mām), O The One with beautiful/thick hair (keśava!)! I consider (manye) true (ṛtam). Indeed (hi), O Lord! (bhagavan!) neither (na) the gods (devāḥ), nor (na) the demons (dānavāḥ) know (viduḥ) your (te) manifestations (vyaktim). ||10.14||

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते ॥१०.१५॥
svayam-evātmanātmānaṃ vettha tvaṃ puruṣottama! |
bhūtabhāvana! bhūteśa! devadeva! jagatpate!
||10.15||

puruṣottama! bhūtabhāvana![60] bhūteśa! devadeva[61]! jagatpate! tvaṃ svayam[62] eva ātmanā ātmānaṃ vettha[63]|

You (tvam) yourself (svayam) know (vettha) yourself (ātmānam) with your own mind (ātmanā), O The Supreme Being! (puruṣottama!) The creator of all beings! (bhūtabhāvana!) The ruler of all beings! (bhūteśa!) The God of the gods! (devadeva!) The Lord of the universe! (jagatpate!). ||10.15||

(Putting the request in Arjuna's mouth)
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०.१६॥
vaktum-arhasyaśeṣeṇa divyā hyātmavibhūtayaḥ |
yābhir-vibhūtibhir-lokān imāṃstvaṃ[64] vyāpya tiṣṭhasi
||10.16||

tvam hi divyāḥ[65] ātma-vibhūtayaḥ[66] [67]aśeṣeṇa vaktum[68] arhasi | yābhiḥ vibhūtibhiḥ[69] imān lokān[70] vyāpya[71] tiṣṭhasi |

You (tvam) alone (hi) are capable (arhasi) of explaining (vaktum) completely (aśeṣeṇa) the extraordinary (divyāḥ) glories of yourself (ātma-vibhūtayaḥ), by which (yābhiḥ) glories (vibhūtibhiḥ) you remain (tiṣṭhasi) pervading (vyāpya) these (imān) worlds (lokān). ||10.16||

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्‌
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०.१७॥
kathaṃ vidyām-ahaṃ yogiṃstvāṃ[72] sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo'[73]si bhagavan! mayā
||10.17||

yogin! ahaṃ kathaṃ sadā pari-cintayan[74] tvāṃ vidyām[75] | ca bhagavan! keṣu keṣu bhāveṣu mayā cintyaḥ asi |

O Yogin (yogin!)! How (katham) can I (aham) ever (sadā) meditating (pari-cintayan) know (vidyām) you (tvām)?  O Lord! (bhagavan!) And (ca) in which all (keṣu keṣu) forms (bhāveṣu) you are (asi) to be meditated upon (cintyaḥ) by me (mayā). ||10.17||

विस्तरेणात्मनो योगं विभूतिं च जनार्दन
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्‌ ॥१०.१८॥
vistareṇātmano[76] yogaṃ vibhūtiṃ ca janārdana!|
bhūyaḥ kathaya tṛptir-hi śṛṇvato[77] nāsti me’[78]mṛtam
||10.18||

janārdana! ātmanaḥ yogaṃ ca vibhūtiṃ, bhūyaḥ vistareṇa kathaya | hi amṛtaṃ śṛṇvataḥ[79] me tṛptiḥ na asti |

O The one, to whom all pray for prosperity and liberation (janārdana!)! Please describe (kathaya) again (bhūyaḥ) in detail (vistareṇa), the power (yogam) and (ca) the glory (vibhūtim) of yourself (ātmanaḥ), because (hi) for me (me), listening (śṛṇvataḥ) to this nectar (amṛtam) have (asti) no (na) satisfaction (tṛptiḥ). ||10.18||

श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०.१९॥
śrībhagavān uvāca
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreṣṭha! nāstyanto[80] vistarasya me
||10.19||

kuruśreṣṭha! hanta[81] divyāḥ ātma-vibhūtayaḥ[82] te prādhānyataḥ kathayiṣyāmi | hi me vistarasya antaḥ nāsti |

Śrī Bhagavān said:
Well now (hanta), O The Best of the Kurus! (kuru-śreṣṭha!) I will tell (kathayiṣyāmi) you (te) My divine (divyāḥ) glories (ātma-vibhūtayaḥ) according to their prominence (prādhānyataḥ); because (hi) there is (asti) no (na) end (antaḥ) to a detailed (vistarasya) description of My (me) glories. ||10.19||

(Kṛṣṇa describes His vibhūtis)
अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०.२०॥
aham-ātmā guḍākeśa! sarvabhūtāśayasthitaḥ |
aham-ādiś[83]-ca madhyaṃ ca bhūtānām-anta eva ca
||10.20||

guḍākeśa[84]! ahaṃ sarva-bhūtāśaya-sthitaḥ ātmā[85]| ca  bhūtānām ādiḥ, madhyaṃ ca, antah[86] ca, aham eva (asmi) |

O, Conquerer of sleep (guḍākeśa!)! I (aham) am the self (ātmā), who is (sthitaḥ) in the hearts of all beings (sarva-bhūtāśaya-sthitaḥ). And (ca) I (aham) am the cause of the creation (ādiḥ), and (ca) sustenance (madhyam), and (ca) indeed (eva) resolution (antaḥ) of all the beings/things (bhūtānām). ||10.20||

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्‌
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०.२१॥
ādityānām-ahaṃ viṣṇur-jyotiṣāṃ ravir-aṃśumān |
marīcir-marutām-asmi nakṣatrāṇām-ahaṃ śaśī
 ||10.21||

aham ādityānāṃ[87] viṣṇuḥ, jyotiṣām aṃśumān[88] raviḥ[89] asmi | ahaṃ marutāṃ marīciḥ[90], nakṣatrāṇāṃ śaśī asmi |

Among the ādityas (ādityānām), I (aham) am Viṣṇu (viṣṇuḥ); among the luminaries (jyotiṣāṃ) I am the radiant (aṃśumān) sun (raviḥ), among the maruts/winds (marutām), I (aham) am (asmi) Marīci (marīciḥ), among the constellations (nakṣatrāṇām), I am the moon (śaśī). ||10.21||

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०.२२॥
vedānāṃ sāmavedo’[91]smi devānām-asmi vāsavaḥ |
indriyāṇāṃ manaścāsmi bhūtānām-asmi cetanā
||10.22||
vedānāṃ sāmavedaḥ asmi, devānāṃ vāsavaḥ asmi | indriyāṇāṃ[92] manaḥ asmi, ca bhūtānāṃ cetanā asmi |

Among the Vedas (vedānāṃ), I am (asmi) the Sāmaveda (sāmavedaḥ); among the gods (devānām), I am Vāsava/Indra[93] (vāsavaḥ); and (ca) among the senses/means of knowing (indriyāṇāṃ), I am the mind (mana); among the embodied beings (bhūtānām) I am (asmi) the faculty of cognition (cetanā). ||10.22||

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्‌
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्‌ ॥१०.२३॥
rudrāṇāṃ śaṅkaraś[94]cāsmi vitteśo[95] yakṣarakṣasām |
vasūnāṃ pāvakaś[96]cāsmi meruḥ śikhariṇām-aham
||10.23||

rudrāṇāṃ[97] śaṅkaraḥ asmi, ca yakṣa-rakṣasāṃ vitteśaḥ | ahaṃ vasūnāṃ[98] pāvakaḥ[99] asmi, ca śikhariṇāṃ meruḥ |

Among the rudras (rudrāṇā), I am (asmi) Śaṅkara (śaṅkaraḥ); and (ca) I am the lord of wealth Kubera (vitteśaḥ) among the yakṣas and rakṣasas (yakṣa-rakṣasām). Among the vasus (vasūnām), I am fire (pāvakaḥ); and (ca) among the snow-peaked mountains (śikhariṇām), I (aham) am Meru (meruḥ). ||10.23||

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्‌
सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥१०.२४॥
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha! bṛhaspatim |
senānīnām-ahaṃ skandaḥ sarasām-asmi sāgaraḥ
||10.24||

ca purodhasāṃ mukhyaṃ bṛhaspatiṃ māṃ[100] viddhi pārtha! | ahaṃ senānīnāṃ skandaḥ[101], sarasāṃ sāgaraḥ asmi |

And (ca) O Son of Pṛthā (pārtha!)! May you know (viddhi) Me (mām) to be Bṛhaspati (bṛhaspatim), the chief (mukhyam) of the priests (purodhasām). Among the commanders-in-chief (senānīnām), I (aham) am Skanda (skandaḥ); among the water bodies (sarasām), I am (asmi) the ocean (sāgaraḥ). ||10.24||

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥१०.२५॥
maharṣīṇāṃ bhṛgur-ahaṃ girām-asmyekam-akṣaram |
yajñānāṃ japayajño’[102]smi sthāvarāṇāṃ himālayaḥ
||10.25||

ahaṃ maharṣīṇāṃ bhṛguḥ, girām[103] ekam akṣaram asmi | yajñānāṃ japa-yajñaḥ, sthāvarāṇāṃ himālayaḥ asmi |

Among the sages (maharṣīṇām), I (aham) am Bhṛgu (bhṛguḥ); among the words (girām) I am (asmi) the single (ekam) syllable (akṣaram - Om). Among the fire-rituals (yajñānāṃ), I am chant-ritual (japa-yajñaḥ); among the mountains (sthāvarāṇām), the Himālaya (himālayaḥ). ||10.25||

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥१०.२६॥
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo[104] muniḥ
||10.26||

sarva-vṛkṣāṇām aśvatthaḥ, ca devarṣīṇāṃ nāradaḥ | gandharvāṇāṃ citrarathaḥ, ca siddhānāṃ kapilaḥ[105] muniḥ (asmi) |

I am the sacred Ficus tree (aśvatthaḥ) among all the trees (sarva-vṛkṣāṇāṃ); and (ca) among the celestial sages (devarṣīṇām), I am Nārada (nāradaḥ). Among the gandharvas (gandharvāṇām), I am Citraratha (citrarathaḥ); and (ca) among the siddhas (siddhānāṃ) I am sage (muniḥ) Kapila (kapilaḥ). ||10.26||

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्‌
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्‌ ॥१०.२७॥
uccaiḥśravasam-aśvānāṃ viddhi mām-amṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam
||10.27||

aśvānāṃ amṛtodbhavam[106] [107] [108]uccaiḥśravasaṃ[109], gajendrāṇāṃ airāvataṃ, ca narāṇāṃ narādhipaṃ[110] māṃ viddhi |

Know (viddhi) me (mām) as the Uccaiḥśravā[111] (uccaiḥśravasam) among the horses (aśvānām) born during the churning for nectar (amṛtodbhavam); Airāvata (airāvatam) among the lordly elephants (gajendrāṇām), (both); and (ca) I am the king (narādhipam) among human beings (narāṇām). ||10.27||

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥१०.२८॥
āyudhānām-ahaṃ vajraṃ dhenūnām-asmi kāmadhuk |
prajanaś[112]cāsmi kandarpaḥ sarpāṇām-asmi vāsukiḥ
||10.28||

aham āyudhānāṃ vajraṃ[113], dhenūnāṃ kāmadhuk[114] asmi | prajanaḥ kandarpaḥ asmi, ca sarpāṇāṃ[115] vāsukiḥ asmi |

Among the weapons (āyudhānām), I (aham) am the thunderbolt (vajram); among the cows (dhenūnām), I am (asmi) Kāmadhuk (kāmadhuk). I am (asmi) Kandarpa (kandarpaḥ), who is the cause for progeny (prajanaḥ); and (ca) among the serpents (sarpāṇām), I am (asmi) Vāsuki (vāsukiḥ). ||10.28||

अनन्तश्चास्मि नागानां वरुणो यादसामहम्‌
पितॄणामर्यमा चास्मि यमः संयमतामहम्‌ ॥१०.२९॥
anantaś[116]cāsmi nāgānāṃ varuṇo[117] yādasām-aham |
pitṛṇām-aryamā cāsmi yamaḥ saṃyamatām-aham
||10.29||

ahaṃ nāgānām anantaḥ[118], ca yādasāṃ[119] varuṇaḥ asmi,  ca pitṛṇām aryamā,  saṃyamatāṃ yamaḥ aham asmi |

Among the nāgas (nāgānām - cobras, the hooded ones) I (aham) am (asmi) Ananta (anantaḥ); and (ca) Varuṇa (varuṇaḥ) among the aquatic beings (yādasām). I am (asmi) Aryamā among the manes (pitṛṇām), and (ca) Yama (yamaḥ), among those who enforce disciplines (saṃyamatām). ||10.29||

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्‌
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्‌ ॥१०.३०॥
prahlādaś[120]cāsmi daityānāṃ kālaḥ kalayatām-aham |
mṛgāṇāṃ ca mṛgendro’[121]haṃ vainateyaś[122]-ca pakṣiṇām
||10.30||

ahaṃ daityānāṃ[123]prahlādaḥ, ca kalayatāṃ kālaḥ[124] āsmi | mṛgāṇāṃ mṛgendraḥ[125], ca pakṣiṇāṃ vainateyaḥ[126] ahaṃ |

I am (asmi) Prahlāda (prahlādaḥ) among the demons (daityānāṃ); and (ca) among things that reckon (kalayatām), I (aham) am the Time (kālaḥ). Among the wild animals (mṛgāṇām), I (aham) am the lion (mṛgendaḥ); and (ca) among the birds (pakṣiṇām) Garuda (vainateyaḥ). ||10.30||
  
                                  पवनः पवतामस्मि रामः शस्त्रभृतामहम्‌
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०.३१॥
pavanaḥ pavatām-asmi rāmaḥ śastrabhṛtām-aham |
jhaṣāṇāṃ makaraś[127]cāsmi strotasām-asmi jāhnavī
||10.31||

ahaṃ pavatāṃ pavanaḥ, śastrabhṛtāṃ[128] rāmaḥ[129]asmi | jhaṣāṇāṃ makara asmi, ca  strotasāṃ  jāhnavī[130] asmi |

Among the purifiers (pavatām) I (aham) am (asmi) air (pavanaḥ); I am Rāma (rāmaḥ) among those who bear weapons (śastrabhṛtām). And (ca) among the fish (jhaṣāṇām) I am (asmi) the shark/whale (makaraḥ), among the rivers (strotasām), I am (asmi) Jāhnavī. ||10.31||
 सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्‌ ॥१०.३२॥
sargāṇām ādir-antaś[131]-ca madhyaṃ caivāham-arjuna! |
adhyātmavidyā vidyānāṃ vādaḥ pravadatām-aham
||10.32||

arjuna! sargāṇām ādiḥ ca antaḥ ca madhyam aham eva | ahaṃ vidyānāṃ adhyātma-vidyā, pravadatāṃ[132] vādaḥ |

O Arjuna! (arjuna!) And (ca) I am the beginning (ādiḥ), and (ca) the end (antaḥ), as well as (eva) the middle (madhyam), of the creations (sargāṇām). Among the disciplines of knowledge (vidyānām), I am the Self-knowledge (adhyātma-vidyā). Of those who discuss (pravadatām), I (aham) am the discussion leading to truth (vādaḥ). ||10.32||

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः॥१०.३३॥
akṣarāṇām-akāro’[133]smi dvandvaḥ sāmāsikasya ca |
aham-evākṣayaḥ kālo[134] dhātāhaṃ viśvatomukhaḥ
||10.33||

akṣarāṇām akāraḥ asmi[135], ca sāmāsikasya dvandvaḥ[136] | akṣayaḥ kālaḥ[137] viśvatomukhaḥ[138] dhātā[139] aham eva |

Among the letters (akṣarāṇām), I am ‘a’ (akāraḥ); and (ca) I am Dvandva (dvandvaḥ) among the compounds (sāmāsikasya). I (aham) am indeed (eva) the inexhaustible (akṣayaḥ) time (kālaḥ); the sustainer (dhātā) (of karmaphala) who is all-pervasive (viśvatomukhaḥ). ||10.33||

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्‌ ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०.३४॥
mṛtyuḥ sarvaharaś[140]cāham udbhavaś[141]-ca bhaviṣyatām |
kīrtiḥ śrīr-vāk ca nārīṇāṃ smṛtir-medhā dhṛtiḥ kṣamā
||10.34||

ahaṃ sarvaharaḥ mṛtyuḥ, ca bhaviṣyatām udbhavaḥ | ca nārīṇāṃ kīrtiḥ śrīḥ vāk smṛtiḥ medhā[142] dhṛtiḥ kṣamā[143] (asmi) |

And (ca) I (aham) am death (mṛtyuḥ) that takes away everything (sarva-haraḥ); and (ca) I am the cause of prosperity (udbhavaḥ) of those yet to be (bhaviṣyatām). And (ca) among the feminine words/qualities (nārīṇāṃ) I am fame (kīrtiḥ), wealth (śrīḥ), speech (vāk), memory (smṛtiḥ), memory (medhā), fortitude (dhṛtiḥ), and forgiveness (kṣamā). ||10.34||

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्‌ ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥१०.३५॥
bṛhatsāma tathā sāmnāṃ gāyatrī-chandasām-aham |
māsānāṃ mārgaśīrṣo’[144]ham-ṛtūnāṃ kusumākaraḥ
||10.35||

tathā sāmnām ahaṃ bṛhatsāma, chandasām[145] gāyatrī[146], māsānāṃ mārgaśīrṣaḥ[147] ṛtūnāṃ kusumākaraḥ[148] aham |

Similarly (tathā), I (aham) am the Bṛhatsāma (bṛhatsāma) among the sāmas (sāmnām); Gāyatrī (gāyatrī) among the metres (chandasām). I (aham) am Mārgaśīrṣa (mārgaśīrṣaḥ) among the months (māsānām); among the seasons (ṛtūnāṃ), the flowery season (kusumākaraḥ). ||10.35||

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्‌
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्‌ ॥१०.३६॥
dyūtaṃ chalayatām-asmi tejas-tejasvinām-aham |
jayo’[149]smi vyavasāyo’[150]smi sattvaṃ sattvavatām-aham
||10.36||

ahaṃ chalayatāṃ dyūtaṃ, tejasvināṃ tejaḥ asmi | ahaṃ jayaḥ, vyavasāyaḥ[151] asmi, sattvavatāṃ[152]sattvam[153] asmi |

I (aham) am (asmi) the game of dice (dyūtaṃ) among deceptions (chalayatām); the brilliance (tejas) of the brilliant (tejasvinām). I (aham) am (asmi) the victory (jayaḥ), the effort (vyavasāyaḥ), I am (asmi) the sattva (sattvam) of those, whose nature is predominantly sattva (sattvavatām). ||10.36||

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः।
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥१०.३७॥
vṛṣṇīnāṃ vāsudevo’[154]smi pāṇḍavānāṃ dhanañjayaḥ |
munīnām-apyahaṃ vyāsaḥ kavīnām-uśanā kaviḥ
||10.37||

vṛṣṇīnāṃ[155] vāsudevaḥ[156], pāṇḍavānāṃ dhanañjayaḥ[157], munīnāṃ[158] vyāsaḥ[159], kavīnām uśanā kaviḥ api aham asmi |

Among the Vṛṣṇīs (vṛṣṇīnāṃ), I am (asmi) Vāsudeva (vāsudevaḥ), among the Pāṇḍavas (pāṇḍavānāṃ)  Dhanañjaya (dhanañjayaḥ), also (api) among the seers (munīnām) I (aham) am Vyāsa (vyāsaḥ), among the sages (kavīnām), the poet (kaviḥ) Uśanā/ Śukrācārya (uśanā). ||10.37||

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्‌ ॥१०.३८॥
daṇḍo[160] damayatām-asmi nītir-asmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām-aham
||10.38||
damayatāṃ daṇḍaḥ[161] asmi, jigīṣatāṃ nītiḥ[162] asmi | guhyānāṃ maunam asmi, ca jñānavatāṃ jñānam aham eva |

I am (asmi) the discipline/sceptre (daṇḍaḥ) of those who want to conquer/enforce discipline (damayatām), I am (asmi) justice (nītiḥ) of those who want to conquer (jigīṣatām). I am the silence (maunam) among the secrets (guhyānāṃ), and (ca) of those who have knowledge (jñānavatām), I (aham) am alone (eva) that knowledge (jñānaṃ). ||10.38||

यच्चापि सर्वभूतानां बीजं तदहमर्जुन
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्‌ ॥१०.३९॥
yac[163]cāpi sarvabhūtānāṃ bījaṃ tad[164]-aham-arjuna! |
na tad[165]-asti vinā yat-syān[166]-mayā bhūtaṃ carācaram
||10.39||

ca arjuna! yat sarva-bhūtānāṃ bījaṃ, tat[167] api aham | tat[168] carācaram bhūtaṃ na asti, yat mayā vinā syāt |

And (ca) O Arjuna (arjuna!)! I (aham) am also (api) that (tat), which (yat) is the cause (bījam) of all beings (sarva-bhūtānām). There is (asti) no (na) moving/sentient (caram) or non-moving/insentient (acaram) thing (bhūtam) that (tat) can exist (syāt) without (vinā) Me (mayā). ||10.39||

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०.४०॥
nānt’[169]osti mama divyānāṃ vibhūtīnāṃ parantapa! |
eṣa tūddeśataḥ prokto[170] vibhūter-vistaro[171] mayā
||10.40||

parantapa! mama divyānāṃ vibhūtīnām[172] antaḥ na asti | mayā vibhūteḥ eṣa vistaraḥ tu uddeśataḥ proktaḥ[173] |
O Scorcher of foes (parantapa!)! There is no (na) end (antaḥ) to My (mama) extraordinary/divine (divyānām) glories (vibhūtīnām). But (tu) this (eṣa) particular narration (vistaraḥ) of glories (vibhūteḥ) was told (proktah) by Me (mayā) taking into account a few important ones (uddeśataḥ). ||10.40||

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्‌ ॥१०.४१॥
yad[174]-yad[175] vibhūtimat-sattvaṃ śrīmad-ūrjitam-eva vā |
tat[176]-tad[177]-evāvagaccha tvaṃ mama tejo’[178]ṃśasambhavam
||10.41||

yat yat eva vibhūtimat[179]śrīmat[180] vā ūrjitaṃ sattvaṃ[181], tat tat[182] tvaṃ mama tejo’ṃśa-sambhavam eva ava-gaccha |

Whatever (yat yat) glorious (vibhūtimat)  thing (sattvam) there is, which is endowed with any form of wealth (śrīmat), or () that which is powerful (ūrjitam), may you (tvam) know (ava-gaccha) that each one of that (tat tat) is indeed (eva) born (sam-bhavam) of a fraction (aṃśa) of My (mama) splendour (tejaḥ). ||10.41||

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्‌ ॥१०.४२॥
athavā bahunaitena kiṃ jñātena tavārjuna! |
viṣṭabhyāham-idaṃ kṛtsnam-ekāṃśena sthito[183] jagat
||10.42||

athavā arjuna! etena bahunā jñātena[184] tava kim | aham idaṃ kṛtsnaṃ jagat[185] ekāṃśena viṣṭabhya[186] sthitaḥ |

Rather (athavā), O Arjuna!  (arjuna!), What is accomplished (kim) for you (tava) by this (etena) (incomplete) knowledge (jñātena) of manifold (bahunā) things? (May you know that) I (aham), remain (sthitaḥ) pervading (viṣṭabhya) this (idam) entire (kṛtsnam) universe (jagat) with one part (ekāṃśena) (of Myself). ||10.42||

***
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः॥१०॥
oṃ tat sat
iti śrīmad-bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna-saṃvāde vibhūti-yogo nāma daśamo’dhyāyaḥ (10)

***

Om, That (tat) is the only reality (sat).
Thus concludes the tenth chapter titled Vibhūti-yogaḥ (Topic of the glories (of the Lord), in the Bhagavadgītā, which is the essence of the Upaniṣads, whose subject matter is both knowledge of Brahman and Yoga, which is in the form of a dialogue between Śrī Kṛṣṇa and Arjuna.

***



[1] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
    +eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[2] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
    + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayo sahitāyām)
[3] So, paramam is the subject matter, not adjective to vacaḥ.   
[4] te (dp, could be 2nd case or 4th case) prīyamāṇāya (noun) = arjunāya
[5] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[6] ajam - not an effect
[7] anādim - not a cause
[8] ajam anādim – vastutantra - To know the Lord as He is presented by the Upaniṣads.
[9] mām (dp) ajam (adj) anādim (adj) loka-maheśvaram (adj) - coming down from 3rd śloka
    - lokanāṃ maheśvaraḥ -  6TP - Shaṣṭhī Tatpuruṣaḥ
[10] yaḥ (relative) saḥ saḥ (co-relatives)
[11] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
     + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[12] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[13] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[14] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      +eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[15] asaṃmohaḥ - coming down from 3rd sloka
[16] kṣamā = not forgiveness, but accommodating
[17] satyam = one speaks what one thinks, one does what one says.
   मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्। 
   मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् - हितोपदेशः, मित्रलाभः 102 
[18] some negative traits are also included - duḥkham, abhāvaḥ, bhayam, ayaśaḥ
[19] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[20] sapta maharṣayaḥ - Thankfully, the names of the seven ṛṣis are same in ṚV- 9.67,   
      ṚV-9.107, and  ṚV- 10.137 which are - i) Bharadvāja Bārhaspatya, ii) Kaśyapa Mārica,
      iii) Gotama Rāhūgaṇa,  iv) Atri Bhauma, v) Viśvāmitra Gāthina, vi) Jamadagni 
      Bhārgava,   and vii) Vasiṣṭha Maitrāvaruṇi. They belong to the seventh manvantara of            Vaivasvata Manu - Viṣṇu Purāṇa Book 3. Ch1. 
      Each manvantara appears to have a set of seven ṛṣis.
      http://www.sacred-texts.com/hin/vp/vp075.htm
[21] catvāraḥ - Sanaka, Sanandana, Sanat Kumāra, Sanat Sujātīya -  the four mind-born 
      (ayonijāḥ)  sons

[22] manavaḥ - fourteen Manus - Past six Manus - i) Svāyambhuva Manu,  ii) Svarocisa              Manu, iii) Uttama Manu, iv) Tapasa/Tamasa Manu, v) Raivata Manu, vi) Chakshusha 

      Manu, vii) Vaivasvata Manu (of the current manvantara), Future seven Manus - viii) 

      Savari Manu, ix) Daka Savari Manu, x) Brahma Savari Manu,   xi)  Dharma 

      Savari Manu, xii) Rudra Savari Manu, xiii) Raucya or Deva Savari Manu, xiv)  

      Indra Savari Manu.
[23] mānasāḥ jātāḥ - born of mind/volition, ayonijāḥ
[24] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[25] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
     +eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[26] etām (dp) vibhūtim (noun) yogaṃ (noun)
[27] tattvataḥ - vastutantra. Not as kailaśe vartate, vaikuṇṭhe vartate.
[28] yaḥ (relative) saḥ (co-relative)
[29] a-vi-kampena (adj) yogena (noun)
[30] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[31] mattaḥ - akartaryṛurṇe pañcamī - A2.3.24 (hetau)
[32] matvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[33] bhāva-samanvitāḥ (adj) budhāḥ (noun)
[34] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[35] parasparaṃ bodhayantaḥ - plus Bhagavadgītā Home Study Group
[36] nityaṃ māṃ kathayantaḥ,  nityaṃ māṃ bodhayantaḥ ca, nityaṃ tuṣyanti ca, nityaṃ 
      ramanti ca - nityam is dehli dīpa
[37] a Vaiṣṇava practice.
[38] teṣām (dp) satata-yuktānām (noun)
[39] satata-yuktānām = Hanuman Prasad Poddar ... satata-yuktānām term is queried by 
       Arjuna in Ch12.1 - एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते - Ch12.1
[40] tam (dp) buddhiyogam (noun) = jñānayogam (clarity of thought)
[41] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[42] anukampārtham - 4th case meaning.
[43] ātma-bhāvasthaḥ (adj) aham (noun)
[44] ajñānajam (adj) tamaḥ (noun) ( 2nd case)
[45] bhāsvatā (adj) jñānadīpena (noun)
[46] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[47] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[48] (paraṃ brahma) (paraṃ dhāma) (pavitraṃ paramam). param is the adjective for all 
      three.
[49] Viṣṇusahasranāma - 211-dhāma, the ultimate basis
[50] sarve (dp) ṛṣayaḥ (noun)
[51] is Asitaḥ and Devalaḥ are referred to in the gveda
[52] śāśvatam (adj) divyam (adj) puruṣam (noun)
[53] ādidevam - or/and the first deva
[54] नित्यं विभुं सर्वगतं सुसूक्ष्मं
      तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः - मुण्डकोपनिषत् 1.1.6
[55] śāśvatam (adj) divyam (adj) puruṣam (noun) ādidevam ajaṃ vibhum - refers to the same
      Being.
[56] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[57] yat-māṃ - yan-māṃ - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[58] bhagavān - (bhagāḥ santi asmin)
      - tad-asyāstyasminn-iti matup - A 5.2.94 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, 
       paraśca)
      - rasādibhyaśca - A 5.2.95 (tad-asyāstyasminn-iti matup, taddhitāḥ, ṅyāp-prādipadikāt,
        pratyayaḥ, paraśca)
      - mād-upadhāyāśca mator-vo'yavādiśca - A.8.2.9 (padasya)
      - ata iniṭhanau-A 5.2.115 (tad-asyāstyasminn-iti, taddhitāḥ, ṅyāp-prādipadikāt, 
      pratyayaḥ, paraśca)
      bhūma-nindā-praśamsāsu nityayoge'tiśāyane |
     sasarge'sti-vivakāyā bhavanti matubādaya ||
[59] they do not know what you are
[60] विश्वं  विष्णुः वषट्कारो भूतभव्यभवत-प्रभुः
   भूतकृत् भूतभृत् भावो भूतात्मा भूतभावनः ।। 1 ।। - Viṇusahasranāma  
[61] devadeva - 6TP - Shaṣṭhī Tatpuruṣaḥ
[62] svayam - reflexive pronoun
[63] तव तत्त्वं जानामि, कीदृशोऽसि महेश्वर
   यादृशोऽसि महादेव! तादृशाय नमो नमः - शिवमहिम्नःस्तोत्रम् 41
[64] imān + tvam - imāṃstvaṃ - naśchavyapraśān - A 8.3.7 (ampare, ru, padasya
      saṃhitāyām)
[65] divyā (adj) - ātma-vibhūtayaḥ (noun)
[66] ātma-vibhūtayaḥ - 6 TP - Shaṣṭhī Tatpuruṣaḥ
[67] divyāḥ ātma-vibhūtayaḥ should have been divyā ātmavibhūtīḥ (2nd case).
      But since it is a vākya-karma (and not a tiṅganta-karma), it remains in 1st case.
[68] vaktum - samāna-kartkeṣu tumun - Aṣ 3.3.158 (icchārtheṣu, dhāto, pratyaya,                    paraśca)
[69] yābhiḥ (dp) vibhūtibhiḥ (noun)
[70] imān (dp) lokān (noun)
[71] vyāpya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[72] yogiṃ-tvām - yogiṃstvām - naśchavyapraśān - A 8.3.7 (ampare, ru, padasya
      saṃhitāyām)
[73] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[74] pari-cintayan - lakṣaṇa-hetvo kriyāyā - A  3.2.126 (laaḥ, śat-śānacau, dhātoḥ, 
      vartamāne, pratyayaḥ, paraśca)
[75] vidyām - is a verb here
[76] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[77] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[78] eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[79] śṛṇvataḥ - what is the form of this krdanta?
[80] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[81] hanta - an avyayaḥ denoting sudden happiness
[82] ātmavibhūtayaḥ - Shaṣṭhī Tatpuruṣaḥ
[83] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[84] guḍākeśa -  (nityā samāse)
      संहितैकपदे नित्या, नित्या धातूपसर्गयोः |
   नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते
[85] sarvabhūtāśaya-sthitaḥ (adj) ātmā (noun)
[86] ādiḥ (mas.) madhyam (neuter) bhūtānām-antah (masc.)
[87] There are  twelve ādityas - Śakra, Aryamā, Dhātā, Tvaṣṭā, Pūṣā, Vivasvān, Savitā,
      Mitra, Varuṇa, Aṃśumān, Bhaga, and Viṣṇu.
     The chapter is full of - yataśca nirdhāraṇam - A2.3.41 (aṭhī, saptamī)
[88] aṃśumān - (aṃśavaḥ santi asya)
      - tad-asyāstyasminn-iti matup - A 5.2.94 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, 
       paraśca)
     - rasādibhyaśca - A 5.2.95 (tad-asyāstyasminn-iti matup, taddhitāḥ, ṅyāp-prādipadikāt,
      pratyayaḥ, paraśca)
     - mād-upadhāyāśca mator-vo'yavādiśca - A.8.2.9 (padasya)
    - ata iniṭhanau-A 5.2.115 (tad-asyāstyasminn-iti, taddhitāḥ, ṅyāp-prādipadikāt, 
     pratyayaḥ, paraśca)

    bhūma-nindā-praśamsāsu nityayoge'tiśāyane |
    sasarge'sti-vivakāyā bhavanti matubādaya ||

[89] aṃśumān (adj) raviḥ (noun)
[90] The name Marīci however is not in the names of forty-nine maruts. So Marīci may be
      considered as the rays of the maruts.
[91] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
     + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[92] indriyāṇām - not necessarily the five sense-organs.
[93] In the gveda, around 200 hymns are dedicated to Indra, next only to Agni, to whom 
      around 250 hymns are dedicated. The Indra in the Ṛgveda is unlike how he is presented
      in the Purāṇas or Rāmāyaṇa. Indeed Indra denotes Īśvara.
[94] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[95] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[96] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[97] In the epic Mahābhārata, the rudras are eleven in number and are named Mgavadha,
      Sarpa, Nirṛti, Ajaikapāda, Ahi Budhnya, Pinākin, Dahana, Īśvara, Kapālin (Śaṅkara), 
      Sthāṇand Bhaga. While Kapālin is described the foremost of rudras here in the 
     Bhagavadgītā, it is Śaṅkara who is considered the greatest of the rudras. Both Kapālin          and Śaṅkara are epithets of Śiva.
[98] A class of devatās. The eight vasus are - Āpa, Dhruva, Soma, Dhava, Anila, Anala or 
      Pāvaka, Pratyuṣa, and Prabhāsa.
[99] pāvakaḥ - both fire and water are considered as pāvakaḥ (purifier)
[100] purodhasāṃ mukhyam (adj) bṛhaspatim (noun) mām (dp)
[101] Kārtikeya, known as the god of logistics
[102] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
   + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[103] girām = words. Later (in Ch 10.33) alphabets will come
   महर्षीणां भृगुरहं, गिरामस्म्येकमक्षरम्- Ch 10.25
     अक्षराणामकारोऽस्मि, द्वन्द्वः सामासिकस्य - Ch 10.33
[104] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[105] Of Sāmkhya?
[106] amṛtodbhavam is adjective for both uccaiḥśravasam and airāvatam
[107] amṛtodbhavam - 5TP Pañcamī Tatpuruṣaḥ
[108] amṛtodbhavam - (nityā samāse)
     संहितैकपदे नित्या, नित्या धातूपसर्गयोः |
   नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते
[109] amṛtodbhavam (adj) uccaiḥśravasam (noun)
[110] narādhipam - like rādhikādhipam
[111] Uccaiḥśravas declines like candramas, naciketas.
[112] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[113] Naturally, vajrahastaḥ purandaraḥ
[114] kāmadhuk - the wish-fulfilling cow
[115] sarpāṇām - later comes nāgānāṃ (hooded snakes = cobras)
[116] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[117] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[118] anantaḥ - the Lord is Anantaśayanaḥ
[119] yādasām - water-beings - could mean all aquatic animals like shark, whales.....
[120] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[121] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[122] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[123] daitya - born of Diti and Kaśyapa
[124] kālaḥ is relative here in 30th, perennial in 33rd śloka.
    प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्- Ch 10.30
    अहमेवाक्षयः कालो धाताहं विश्वतोमुखः॥ - Ch 10.33
[125] mṛgendraḥ - the king (Indra) of the mṛgas i.e. lion
[126] Vainateyaḥ - Vinatā's son = Garua
[127] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[128] śastrabhṛtāṃ - śastra is what one releases from one's hand.
       Astra is what one holds - knife, sword, mace.
[129] It is said Rāma had to use his bow only once.
[130] Jāhnavī (Gaṅgā), Because it washed away ṛṣi Jāhnu’s āśrama.
[131] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[132] pravadatām - of three types - i) vāda (debate), ii) vitaṇā (I negate all that you say), 
       iii) jalpa (whatever you say is wrong, because you are saying it)
[133] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[134] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[135] अक्षराणामकारोऽस्मि, - Ch 10.33
        earlier it was गिरामस्म्येकमक्षरम्- Ch 10.25
[136] dvandvaḥ - because it is ubhaya-pada-pradhāna - rāmaśca kṛṣṇaśca - rāmakṛṣṇau
[137] कालः = Inexhaustible time (earlier in Ch10.30, it was finite time). कालः  referred twice
   प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्- Ch 10.30
   अहमेवाक्षयः कालो धाताहं विश्वतोमुखः॥ - Ch 10.33
[138] सर्वतोमुखः (Śaṅkara)
[139] dhātā - of karmaphala
[140] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[141] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[142] medhā - includes memory as well as recollection at the right time
[143] seven feminine qualities are also Bhagavān.
[144] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[145] chandasām - Anuṣṭup (8x4=32), Triṣṭup (11x4=44), Gāyatrī (8x3=24), Jagatī...
[146] There are many metres used in the Ṛgveda, a list of which is given in ṚV- X.130.4-5.
       Gāyatrī meter has three pādas of eight syllables in each, totaling twenty four syllables.
[147] mārgaśīrṣaḥ - parts of November and December
[148] kusumākaraḥ - means Vasanta (Spring)
[149] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[150] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[151] vyavasāyaḥ - means I am the victory of the victorious, the effort of those who strive.
[152] I am the clarity in thinking (sattvam) of those who have clarity (sattvavatām).
[153] sattvam - a contemplative disposition.
[154] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
     + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[155] vṛṣṇīnām - the Yādavas
[156] vāsudevaḥ - son of Vasudeva, here Kṛṣṇa
[157] Why didn’t He say - You?
[158] munīnām - the contemplative ones
[159] vyāsaḥ - And Vyāsa documented this?
[160] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[161] daṇḍaḥ - sceptre, an ornamented staff carried by rulers on ceremonial occasions as a 
        symbol of sovereignty.
[162] nītiḥ - Vidura-nītiḥ, Cāṇakya-nītiḥ, rāja-nītiḥ
[163] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[164] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[165] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[166] syāt-mayā    syān-mayā - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[167] yat (relative) tat (co-relative)
[168] tat (co-relative) yat (relative)
[169] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[170] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[171] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[172] divyānām (adj) vibhūtīnām (noun)
[173] mayā (3.1) - kta-ktavatū niṭhā - A 1.1.26
       - kartṛ-karmaṇoḥ kṛti A 2.3.65 (aṭhī anabhihite)
        6th case negated by   
       - na lokavyaya-niṭhā-khalarthatṛnām - A 2.3.69 (aṭhī)
       - kartṛ-karaṇos-tṛtīyā - A 2.3.18 (anabhihite)
[174] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[175] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[176] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[177] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[178] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[179] vibhūtimat - (vibhūtaya asya santi)
       - tad-asyāstyasminn-iti matup - A 5.2.94 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, 
        paraśca)

        bhūma-nindā-praśamsāsu nityayoge'tiśāyane |
        sasarge'sti-vivakāyā bhavanti matubādaya ||

[180] śrīmat - tad-asyāstyasminn-iti matup - A 5.2.94 (taddhitāḥ, ṅyāp-prādipadikāt, 
        pratyayaḥ, paraśca)
[181] vibhūtimat sattvaṃ,  śrīmat sattvam, ūrjitam sattvam
[182] yat yat (relatives) tat tat (co-relatives)
[183] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[184] etena (dp) bahunā (adj) jñātena (noun) or etena jñātena tava bahunā kim?
[185] idam (dp) kṛtsnam (adj) jagat (noun)
[186] viṣṭabhya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)

Srimad BhagavadGita Chapter - 10

Previous Chapter                                                                                                                           ...